Upanishad Series – 2. Kena Upanishad (Mantra, Translation and Commentary)

केनोपनिषत् of तलवकार branch of the सामवेद           ॥ अथ केनोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ, आप्यायन्तु – may grow vigorous, मम … Continue reading Upanishad Series – 2. Kena Upanishad (Mantra, Translation and Commentary)