Upanishad Series – 5. Mundaka Upanishad (Mantra, Translation and Commentary)

॥ श्रीः ॥          ॥ मुण्डकोपनिषत्  ॥ (part of अथर्व वेद) ॐ भद्रं कर्णेभिः श‍ृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवागुं सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ श्लोक अर्थॐ, भद्रं – what is auspicious, कर्णेभिः – by ears, श‍ृणुयाम – may we hear, … Continue reading Upanishad Series – 5. Mundaka Upanishad (Mantra, Translation and Commentary)

Upanishad Series – 4. Aitareya Upanishad (Mantra, Translation and Commentary)

Part of ऋग्वेद शान्ति मंत्र ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥ ॐ, वाङ् – speech, मे – my, मनसि – in मन, प्रतिष्ठिता – seated, established, मनो – मन, मे – my, … Continue reading Upanishad Series – 4. Aitareya Upanishad (Mantra, Translation and Commentary)

Upanishad Series – 2. Kena Upanishad (Mantra, Translation and Commentary)

केनोपनिषत् of तलवकार branch of the सामवेद           ॥ अथ केनोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ, आप्यायन्तु – may grow vigorous, मम … Continue reading Upanishad Series – 2. Kena Upanishad (Mantra, Translation and Commentary)